Declension table of ?bhanditavya

Deva

NeuterSingularDualPlural
Nominativebhanditavyam bhanditavye bhanditavyāni
Vocativebhanditavya bhanditavye bhanditavyāni
Accusativebhanditavyam bhanditavye bhanditavyāni
Instrumentalbhanditavyena bhanditavyābhyām bhanditavyaiḥ
Dativebhanditavyāya bhanditavyābhyām bhanditavyebhyaḥ
Ablativebhanditavyāt bhanditavyābhyām bhanditavyebhyaḥ
Genitivebhanditavyasya bhanditavyayoḥ bhanditavyānām
Locativebhanditavye bhanditavyayoḥ bhanditavyeṣu

Compound bhanditavya -

Adverb -bhanditavyam -bhanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria