Declension table of ?bhanditavya

Deva

MasculineSingularDualPlural
Nominativebhanditavyaḥ bhanditavyau bhanditavyāḥ
Vocativebhanditavya bhanditavyau bhanditavyāḥ
Accusativebhanditavyam bhanditavyau bhanditavyān
Instrumentalbhanditavyena bhanditavyābhyām bhanditavyaiḥ bhanditavyebhiḥ
Dativebhanditavyāya bhanditavyābhyām bhanditavyebhyaḥ
Ablativebhanditavyāt bhanditavyābhyām bhanditavyebhyaḥ
Genitivebhanditavyasya bhanditavyayoḥ bhanditavyānām
Locativebhanditavye bhanditavyayoḥ bhanditavyeṣu

Compound bhanditavya -

Adverb -bhanditavyam -bhanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria