Declension table of ?bhanditavatī

Deva

FeminineSingularDualPlural
Nominativebhanditavatī bhanditavatyau bhanditavatyaḥ
Vocativebhanditavati bhanditavatyau bhanditavatyaḥ
Accusativebhanditavatīm bhanditavatyau bhanditavatīḥ
Instrumentalbhanditavatyā bhanditavatībhyām bhanditavatībhiḥ
Dativebhanditavatyai bhanditavatībhyām bhanditavatībhyaḥ
Ablativebhanditavatyāḥ bhanditavatībhyām bhanditavatībhyaḥ
Genitivebhanditavatyāḥ bhanditavatyoḥ bhanditavatīnām
Locativebhanditavatyām bhanditavatyoḥ bhanditavatīṣu

Compound bhanditavati - bhanditavatī -

Adverb -bhanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria