Declension table of ?bhanditavat

Deva

NeuterSingularDualPlural
Nominativebhanditavat bhanditavantī bhanditavatī bhanditavanti
Vocativebhanditavat bhanditavantī bhanditavatī bhanditavanti
Accusativebhanditavat bhanditavantī bhanditavatī bhanditavanti
Instrumentalbhanditavatā bhanditavadbhyām bhanditavadbhiḥ
Dativebhanditavate bhanditavadbhyām bhanditavadbhyaḥ
Ablativebhanditavataḥ bhanditavadbhyām bhanditavadbhyaḥ
Genitivebhanditavataḥ bhanditavatoḥ bhanditavatām
Locativebhanditavati bhanditavatoḥ bhanditavatsu

Adverb -bhanditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria