Declension table of ?bhanditavat

Deva

MasculineSingularDualPlural
Nominativebhanditavān bhanditavantau bhanditavantaḥ
Vocativebhanditavan bhanditavantau bhanditavantaḥ
Accusativebhanditavantam bhanditavantau bhanditavataḥ
Instrumentalbhanditavatā bhanditavadbhyām bhanditavadbhiḥ
Dativebhanditavate bhanditavadbhyām bhanditavadbhyaḥ
Ablativebhanditavataḥ bhanditavadbhyām bhanditavadbhyaḥ
Genitivebhanditavataḥ bhanditavatoḥ bhanditavatām
Locativebhanditavati bhanditavatoḥ bhanditavatsu

Compound bhanditavat -

Adverb -bhanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria