Declension table of ?bhanditā

Deva

FeminineSingularDualPlural
Nominativebhanditā bhandite bhanditāḥ
Vocativebhandite bhandite bhanditāḥ
Accusativebhanditām bhandite bhanditāḥ
Instrumentalbhanditayā bhanditābhyām bhanditābhiḥ
Dativebhanditāyai bhanditābhyām bhanditābhyaḥ
Ablativebhanditāyāḥ bhanditābhyām bhanditābhyaḥ
Genitivebhanditāyāḥ bhanditayoḥ bhanditānām
Locativebhanditāyām bhanditayoḥ bhanditāsu

Adverb -bhanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria