Declension table of ?bhandita

Deva

NeuterSingularDualPlural
Nominativebhanditam bhandite bhanditāni
Vocativebhandita bhandite bhanditāni
Accusativebhanditam bhandite bhanditāni
Instrumentalbhanditena bhanditābhyām bhanditaiḥ
Dativebhanditāya bhanditābhyām bhanditebhyaḥ
Ablativebhanditāt bhanditābhyām bhanditebhyaḥ
Genitivebhanditasya bhanditayoḥ bhanditānām
Locativebhandite bhanditayoḥ bhanditeṣu

Compound bhandita -

Adverb -bhanditam -bhanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria