Declension table of bhandita

Deva

MasculineSingularDualPlural
Nominativebhanditaḥ bhanditau bhanditāḥ
Vocativebhandita bhanditau bhanditāḥ
Accusativebhanditam bhanditau bhanditān
Instrumentalbhanditena bhanditābhyām bhanditaiḥ
Dativebhanditāya bhanditābhyām bhanditebhyaḥ
Ablativebhanditāt bhanditābhyām bhanditebhyaḥ
Genitivebhanditasya bhanditayoḥ bhanditānām
Locativebhandite bhanditayoḥ bhanditeṣu

Compound bhandita -

Adverb -bhanditam -bhanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria