Declension table of ?bhandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhandiṣyamāṇā bhandiṣyamāṇe bhandiṣyamāṇāḥ
Vocativebhandiṣyamāṇe bhandiṣyamāṇe bhandiṣyamāṇāḥ
Accusativebhandiṣyamāṇām bhandiṣyamāṇe bhandiṣyamāṇāḥ
Instrumentalbhandiṣyamāṇayā bhandiṣyamāṇābhyām bhandiṣyamāṇābhiḥ
Dativebhandiṣyamāṇāyai bhandiṣyamāṇābhyām bhandiṣyamāṇābhyaḥ
Ablativebhandiṣyamāṇāyāḥ bhandiṣyamāṇābhyām bhandiṣyamāṇābhyaḥ
Genitivebhandiṣyamāṇāyāḥ bhandiṣyamāṇayoḥ bhandiṣyamāṇānām
Locativebhandiṣyamāṇāyām bhandiṣyamāṇayoḥ bhandiṣyamāṇāsu

Adverb -bhandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria