Declension table of ?bhandiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhandiṣyamāṇam bhandiṣyamāṇe bhandiṣyamāṇāni
Vocativebhandiṣyamāṇa bhandiṣyamāṇe bhandiṣyamāṇāni
Accusativebhandiṣyamāṇam bhandiṣyamāṇe bhandiṣyamāṇāni
Instrumentalbhandiṣyamāṇena bhandiṣyamāṇābhyām bhandiṣyamāṇaiḥ
Dativebhandiṣyamāṇāya bhandiṣyamāṇābhyām bhandiṣyamāṇebhyaḥ
Ablativebhandiṣyamāṇāt bhandiṣyamāṇābhyām bhandiṣyamāṇebhyaḥ
Genitivebhandiṣyamāṇasya bhandiṣyamāṇayoḥ bhandiṣyamāṇānām
Locativebhandiṣyamāṇe bhandiṣyamāṇayoḥ bhandiṣyamāṇeṣu

Compound bhandiṣyamāṇa -

Adverb -bhandiṣyamāṇam -bhandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria