Declension table of ?bhandamāna

Deva

NeuterSingularDualPlural
Nominativebhandamānam bhandamāne bhandamānāni
Vocativebhandamāna bhandamāne bhandamānāni
Accusativebhandamānam bhandamāne bhandamānāni
Instrumentalbhandamānena bhandamānābhyām bhandamānaiḥ
Dativebhandamānāya bhandamānābhyām bhandamānebhyaḥ
Ablativebhandamānāt bhandamānābhyām bhandamānebhyaḥ
Genitivebhandamānasya bhandamānayoḥ bhandamānānām
Locativebhandamāne bhandamānayoḥ bhandamāneṣu

Compound bhandamāna -

Adverb -bhandamānam -bhandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria