सुबन्तावली ?भनत्

Roma

पुमान्एकद्विबहु
प्रथमाभनन् भनन्तौ भनन्तः
सम्बोधनम्भनन् भनन्तौ भनन्तः
द्वितीयाभनन्तम् भनन्तौ भनतः
तृतीयाभनता भनद्भ्याम् भनद्भिः
चतुर्थीभनते भनद्भ्याम् भनद्भ्यः
पञ्चमीभनतः भनद्भ्याम् भनद्भ्यः
षष्ठीभनतः भनतोः भनताम्
सप्तमीभनति भनतोः भनत्सु

समास भनत्

अव्यय ॰भनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria