Declension table of ?bhalyamāna

Deva

NeuterSingularDualPlural
Nominativebhalyamānam bhalyamāne bhalyamānāni
Vocativebhalyamāna bhalyamāne bhalyamānāni
Accusativebhalyamānam bhalyamāne bhalyamānāni
Instrumentalbhalyamānena bhalyamānābhyām bhalyamānaiḥ
Dativebhalyamānāya bhalyamānābhyām bhalyamānebhyaḥ
Ablativebhalyamānāt bhalyamānābhyām bhalyamānebhyaḥ
Genitivebhalyamānasya bhalyamānayoḥ bhalyamānānām
Locativebhalyamāne bhalyamānayoḥ bhalyamāneṣu

Compound bhalyamāna -

Adverb -bhalyamānam -bhalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria