Declension table of ?bhaltavatī

Deva

FeminineSingularDualPlural
Nominativebhaltavatī bhaltavatyau bhaltavatyaḥ
Vocativebhaltavati bhaltavatyau bhaltavatyaḥ
Accusativebhaltavatīm bhaltavatyau bhaltavatīḥ
Instrumentalbhaltavatyā bhaltavatībhyām bhaltavatībhiḥ
Dativebhaltavatyai bhaltavatībhyām bhaltavatībhyaḥ
Ablativebhaltavatyāḥ bhaltavatībhyām bhaltavatībhyaḥ
Genitivebhaltavatyāḥ bhaltavatyoḥ bhaltavatīnām
Locativebhaltavatyām bhaltavatyoḥ bhaltavatīṣu

Compound bhaltavati - bhaltavatī -

Adverb -bhaltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria