Declension table of ?bhaltavat

Deva

MasculineSingularDualPlural
Nominativebhaltavān bhaltavantau bhaltavantaḥ
Vocativebhaltavan bhaltavantau bhaltavantaḥ
Accusativebhaltavantam bhaltavantau bhaltavataḥ
Instrumentalbhaltavatā bhaltavadbhyām bhaltavadbhiḥ
Dativebhaltavate bhaltavadbhyām bhaltavadbhyaḥ
Ablativebhaltavataḥ bhaltavadbhyām bhaltavadbhyaḥ
Genitivebhaltavataḥ bhaltavatoḥ bhaltavatām
Locativebhaltavati bhaltavatoḥ bhaltavatsu

Compound bhaltavat -

Adverb -bhaltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria