Declension table of ?bhallyamāna

Deva

MasculineSingularDualPlural
Nominativebhallyamānaḥ bhallyamānau bhallyamānāḥ
Vocativebhallyamāna bhallyamānau bhallyamānāḥ
Accusativebhallyamānam bhallyamānau bhallyamānān
Instrumentalbhallyamānena bhallyamānābhyām bhallyamānaiḥ bhallyamānebhiḥ
Dativebhallyamānāya bhallyamānābhyām bhallyamānebhyaḥ
Ablativebhallyamānāt bhallyamānābhyām bhallyamānebhyaḥ
Genitivebhallyamānasya bhallyamānayoḥ bhallyamānānām
Locativebhallyamāne bhallyamānayoḥ bhallyamāneṣu

Compound bhallyamāna -

Adverb -bhallyamānam -bhallyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria