Declension table of ?bhallitavya

Deva

MasculineSingularDualPlural
Nominativebhallitavyaḥ bhallitavyau bhallitavyāḥ
Vocativebhallitavya bhallitavyau bhallitavyāḥ
Accusativebhallitavyam bhallitavyau bhallitavyān
Instrumentalbhallitavyena bhallitavyābhyām bhallitavyaiḥ bhallitavyebhiḥ
Dativebhallitavyāya bhallitavyābhyām bhallitavyebhyaḥ
Ablativebhallitavyāt bhallitavyābhyām bhallitavyebhyaḥ
Genitivebhallitavyasya bhallitavyayoḥ bhallitavyānām
Locativebhallitavye bhallitavyayoḥ bhallitavyeṣu

Compound bhallitavya -

Adverb -bhallitavyam -bhallitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria