Declension table of ?bhallitavat

Deva

MasculineSingularDualPlural
Nominativebhallitavān bhallitavantau bhallitavantaḥ
Vocativebhallitavan bhallitavantau bhallitavantaḥ
Accusativebhallitavantam bhallitavantau bhallitavataḥ
Instrumentalbhallitavatā bhallitavadbhyām bhallitavadbhiḥ
Dativebhallitavate bhallitavadbhyām bhallitavadbhyaḥ
Ablativebhallitavataḥ bhallitavadbhyām bhallitavadbhyaḥ
Genitivebhallitavataḥ bhallitavatoḥ bhallitavatām
Locativebhallitavati bhallitavatoḥ bhallitavatsu

Compound bhallitavat -

Adverb -bhallitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria