Declension table of ?bhallitā

Deva

FeminineSingularDualPlural
Nominativebhallitā bhallite bhallitāḥ
Vocativebhallite bhallite bhallitāḥ
Accusativebhallitām bhallite bhallitāḥ
Instrumentalbhallitayā bhallitābhyām bhallitābhiḥ
Dativebhallitāyai bhallitābhyām bhallitābhyaḥ
Ablativebhallitāyāḥ bhallitābhyām bhallitābhyaḥ
Genitivebhallitāyāḥ bhallitayoḥ bhallitānām
Locativebhallitāyām bhallitayoḥ bhallitāsu

Adverb -bhallitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria