Declension table of ?bhalliṣyat

Deva

MasculineSingularDualPlural
Nominativebhalliṣyan bhalliṣyantau bhalliṣyantaḥ
Vocativebhalliṣyan bhalliṣyantau bhalliṣyantaḥ
Accusativebhalliṣyantam bhalliṣyantau bhalliṣyataḥ
Instrumentalbhalliṣyatā bhalliṣyadbhyām bhalliṣyadbhiḥ
Dativebhalliṣyate bhalliṣyadbhyām bhalliṣyadbhyaḥ
Ablativebhalliṣyataḥ bhalliṣyadbhyām bhalliṣyadbhyaḥ
Genitivebhalliṣyataḥ bhalliṣyatoḥ bhalliṣyatām
Locativebhalliṣyati bhalliṣyatoḥ bhalliṣyatsu

Compound bhalliṣyat -

Adverb -bhalliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria