Declension table of ?bhalliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhalliṣyamāṇam bhalliṣyamāṇe bhalliṣyamāṇāni
Vocativebhalliṣyamāṇa bhalliṣyamāṇe bhalliṣyamāṇāni
Accusativebhalliṣyamāṇam bhalliṣyamāṇe bhalliṣyamāṇāni
Instrumentalbhalliṣyamāṇena bhalliṣyamāṇābhyām bhalliṣyamāṇaiḥ
Dativebhalliṣyamāṇāya bhalliṣyamāṇābhyām bhalliṣyamāṇebhyaḥ
Ablativebhalliṣyamāṇāt bhalliṣyamāṇābhyām bhalliṣyamāṇebhyaḥ
Genitivebhalliṣyamāṇasya bhalliṣyamāṇayoḥ bhalliṣyamāṇānām
Locativebhalliṣyamāṇe bhalliṣyamāṇayoḥ bhalliṣyamāṇeṣu

Compound bhalliṣyamāṇa -

Adverb -bhalliṣyamāṇam -bhalliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria