सुबन्तावली ?भल्लवि

Roma

पुमान्एकद्विबहु
प्रथमाभल्लविः भल्लवी भल्लवयः
सम्बोधनम्भल्लवे भल्लवी भल्लवयः
द्वितीयाभल्लविम् भल्लवी भल्लवीन्
तृतीयाभल्लविना भल्लविभ्याम् भल्लविभिः
चतुर्थीभल्लवये भल्लविभ्याम् भल्लविभ्यः
पञ्चमीभल्लवेः भल्लविभ्याम् भल्लविभ्यः
षष्ठीभल्लवेः भल्लव्योः भल्लवीनाम्
सप्तमीभल्लवौ भल्लव्योः भल्लविषु

समास भल्लवि

अव्यय ॰भल्लवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria