Declension table of ?bhalitavya

Deva

NeuterSingularDualPlural
Nominativebhalitavyam bhalitavye bhalitavyāni
Vocativebhalitavya bhalitavye bhalitavyāni
Accusativebhalitavyam bhalitavye bhalitavyāni
Instrumentalbhalitavyena bhalitavyābhyām bhalitavyaiḥ
Dativebhalitavyāya bhalitavyābhyām bhalitavyebhyaḥ
Ablativebhalitavyāt bhalitavyābhyām bhalitavyebhyaḥ
Genitivebhalitavyasya bhalitavyayoḥ bhalitavyānām
Locativebhalitavye bhalitavyayoḥ bhalitavyeṣu

Compound bhalitavya -

Adverb -bhalitavyam -bhalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria