Declension table of ?bhalitavya

Deva

MasculineSingularDualPlural
Nominativebhalitavyaḥ bhalitavyau bhalitavyāḥ
Vocativebhalitavya bhalitavyau bhalitavyāḥ
Accusativebhalitavyam bhalitavyau bhalitavyān
Instrumentalbhalitavyena bhalitavyābhyām bhalitavyaiḥ bhalitavyebhiḥ
Dativebhalitavyāya bhalitavyābhyām bhalitavyebhyaḥ
Ablativebhalitavyāt bhalitavyābhyām bhalitavyebhyaḥ
Genitivebhalitavyasya bhalitavyayoḥ bhalitavyānām
Locativebhalitavye bhalitavyayoḥ bhalitavyeṣu

Compound bhalitavya -

Adverb -bhalitavyam -bhalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria