Declension table of ?bhaliṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaliṣyantī bhaliṣyantyau bhaliṣyantyaḥ
Vocativebhaliṣyanti bhaliṣyantyau bhaliṣyantyaḥ
Accusativebhaliṣyantīm bhaliṣyantyau bhaliṣyantīḥ
Instrumentalbhaliṣyantyā bhaliṣyantībhyām bhaliṣyantībhiḥ
Dativebhaliṣyantyai bhaliṣyantībhyām bhaliṣyantībhyaḥ
Ablativebhaliṣyantyāḥ bhaliṣyantībhyām bhaliṣyantībhyaḥ
Genitivebhaliṣyantyāḥ bhaliṣyantyoḥ bhaliṣyantīnām
Locativebhaliṣyantyām bhaliṣyantyoḥ bhaliṣyantīṣu

Compound bhaliṣyanti - bhaliṣyantī -

Adverb -bhaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria