Declension table of ?bhaliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhaliṣyamāṇā bhaliṣyamāṇe bhaliṣyamāṇāḥ
Vocativebhaliṣyamāṇe bhaliṣyamāṇe bhaliṣyamāṇāḥ
Accusativebhaliṣyamāṇām bhaliṣyamāṇe bhaliṣyamāṇāḥ
Instrumentalbhaliṣyamāṇayā bhaliṣyamāṇābhyām bhaliṣyamāṇābhiḥ
Dativebhaliṣyamāṇāyai bhaliṣyamāṇābhyām bhaliṣyamāṇābhyaḥ
Ablativebhaliṣyamāṇāyāḥ bhaliṣyamāṇābhyām bhaliṣyamāṇābhyaḥ
Genitivebhaliṣyamāṇāyāḥ bhaliṣyamāṇayoḥ bhaliṣyamāṇānām
Locativebhaliṣyamāṇāyām bhaliṣyamāṇayoḥ bhaliṣyamāṇāsu

Adverb -bhaliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria