Declension table of ?bhalayitavya

Deva

MasculineSingularDualPlural
Nominativebhalayitavyaḥ bhalayitavyau bhalayitavyāḥ
Vocativebhalayitavya bhalayitavyau bhalayitavyāḥ
Accusativebhalayitavyam bhalayitavyau bhalayitavyān
Instrumentalbhalayitavyena bhalayitavyābhyām bhalayitavyaiḥ bhalayitavyebhiḥ
Dativebhalayitavyāya bhalayitavyābhyām bhalayitavyebhyaḥ
Ablativebhalayitavyāt bhalayitavyābhyām bhalayitavyebhyaḥ
Genitivebhalayitavyasya bhalayitavyayoḥ bhalayitavyānām
Locativebhalayitavye bhalayitavyayoḥ bhalayitavyeṣu

Compound bhalayitavya -

Adverb -bhalayitavyam -bhalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria