सुबन्तावली ?भलता

Roma

स्त्रीएकद्विबहु
प्रथमाभलता भलते भलताः
सम्बोधनम्भलते भलते भलताः
द्वितीयाभलताम् भलते भलताः
तृतीयाभलतया भलताभ्याम् भलताभिः
चतुर्थीभलतायै भलताभ्याम् भलताभ्यः
पञ्चमीभलतायाः भलताभ्याम् भलताभ्यः
षष्ठीभलतायाः भलतयोः भलतानाम्
सप्तमीभलतायाम् भलतयोः भलतासु

अव्यय ॰भलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria