Declension table of ?bhalanīya

Deva

NeuterSingularDualPlural
Nominativebhalanīyam bhalanīye bhalanīyāni
Vocativebhalanīya bhalanīye bhalanīyāni
Accusativebhalanīyam bhalanīye bhalanīyāni
Instrumentalbhalanīyena bhalanīyābhyām bhalanīyaiḥ
Dativebhalanīyāya bhalanīyābhyām bhalanīyebhyaḥ
Ablativebhalanīyāt bhalanīyābhyām bhalanīyebhyaḥ
Genitivebhalanīyasya bhalanīyayoḥ bhalanīyānām
Locativebhalanīye bhalanīyayoḥ bhalanīyeṣu

Compound bhalanīya -

Adverb -bhalanīyam -bhalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria