Declension table of ?bhalanīya

Deva

MasculineSingularDualPlural
Nominativebhalanīyaḥ bhalanīyau bhalanīyāḥ
Vocativebhalanīya bhalanīyau bhalanīyāḥ
Accusativebhalanīyam bhalanīyau bhalanīyān
Instrumentalbhalanīyena bhalanīyābhyām bhalanīyaiḥ bhalanīyebhiḥ
Dativebhalanīyāya bhalanīyābhyām bhalanīyebhyaḥ
Ablativebhalanīyāt bhalanīyābhyām bhalanīyebhyaḥ
Genitivebhalanīyasya bhalanīyayoḥ bhalanīyānām
Locativebhalanīye bhalanīyayoḥ bhalanīyeṣu

Compound bhalanīya -

Adverb -bhalanīyam -bhalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria