Declension table of ?bhalamāna

Deva

NeuterSingularDualPlural
Nominativebhalamānam bhalamāne bhalamānāni
Vocativebhalamāna bhalamāne bhalamānāni
Accusativebhalamānam bhalamāne bhalamānāni
Instrumentalbhalamānena bhalamānābhyām bhalamānaiḥ
Dativebhalamānāya bhalamānābhyām bhalamānebhyaḥ
Ablativebhalamānāt bhalamānābhyām bhalamānebhyaḥ
Genitivebhalamānasya bhalamānayoḥ bhalamānānām
Locativebhalamāne bhalamānayoḥ bhalamāneṣu

Compound bhalamāna -

Adverb -bhalamānam -bhalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria