सुबन्तावली भक्तिवेदान्त

Roma

पुमान्एकद्विबहु
प्रथमाभक्तिवेदान्तः भक्तिवेदान्तौ भक्तिवेदान्ताः
सम्बोधनम्भक्तिवेदान्त भक्तिवेदान्तौ भक्तिवेदान्ताः
द्वितीयाभक्तिवेदान्तम् भक्तिवेदान्तौ भक्तिवेदान्तान्
तृतीयाभक्तिवेदान्तेन भक्तिवेदान्ताभ्याम् भक्तिवेदान्तैः भक्तिवेदान्तेभिः
चतुर्थीभक्तिवेदान्ताय भक्तिवेदान्ताभ्याम् भक्तिवेदान्तेभ्यः
पञ्चमीभक्तिवेदान्तात् भक्तिवेदान्ताभ्याम् भक्तिवेदान्तेभ्यः
षष्ठीभक्तिवेदान्तस्य भक्तिवेदान्तयोः भक्तिवेदान्तानाम्
सप्तमीभक्तिवेदान्ते भक्तिवेदान्तयोः भक्तिवेदान्तेषु

समास भक्तिवेदान्त

अव्यय ॰भक्तिवेदान्तम् ॰भक्तिवेदान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria