Declension table of bhaktirasāmṛtasindhu

Deva

MasculineSingularDualPlural
Nominativebhaktirasāmṛtasindhuḥ bhaktirasāmṛtasindhū bhaktirasāmṛtasindhavaḥ
Vocativebhaktirasāmṛtasindho bhaktirasāmṛtasindhū bhaktirasāmṛtasindhavaḥ
Accusativebhaktirasāmṛtasindhum bhaktirasāmṛtasindhū bhaktirasāmṛtasindhūn
Instrumentalbhaktirasāmṛtasindhunā bhaktirasāmṛtasindhubhyām bhaktirasāmṛtasindhubhiḥ
Dativebhaktirasāmṛtasindhave bhaktirasāmṛtasindhubhyām bhaktirasāmṛtasindhubhyaḥ
Ablativebhaktirasāmṛtasindhoḥ bhaktirasāmṛtasindhubhyām bhaktirasāmṛtasindhubhyaḥ
Genitivebhaktirasāmṛtasindhoḥ bhaktirasāmṛtasindhvoḥ bhaktirasāmṛtasindhūnām
Locativebhaktirasāmṛtasindhau bhaktirasāmṛtasindhvoḥ bhaktirasāmṛtasindhuṣu

Compound bhaktirasāmṛtasindhu -

Adverb -bhaktirasāmṛtasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria