सुबन्तावली ?भक्तीद्यावापृथिव्या

Roma

स्त्रीएकद्विबहु
प्रथमाभक्तीद्यावापृथिव्या भक्तीद्यावापृथिव्ये भक्तीद्यावापृथिव्याः
सम्बोधनम्भक्तीद्यावापृथिव्ये भक्तीद्यावापृथिव्ये भक्तीद्यावापृथिव्याः
द्वितीयाभक्तीद्यावापृथिव्याम् भक्तीद्यावापृथिव्ये भक्तीद्यावापृथिव्याः
तृतीयाभक्तीद्यावापृथिव्यया भक्तीद्यावापृथिव्याभ्याम् भक्तीद्यावापृथिव्याभिः
चतुर्थीभक्तीद्यावापृथिव्यायै भक्तीद्यावापृथिव्याभ्याम् भक्तीद्यावापृथिव्याभ्यः
पञ्चमीभक्तीद्यावापृथिव्यायाः भक्तीद्यावापृथिव्याभ्याम् भक्तीद्यावापृथिव्याभ्यः
षष्ठीभक्तीद्यावापृथिव्यायाः भक्तीद्यावापृथिव्ययोः भक्तीद्यावापृथिव्यानाम्
सप्तमीभक्तीद्यावापृथिव्यायाम् भक्तीद्यावापृथिव्ययोः भक्तीद्यावापृथिव्यासु

अव्यय ॰भक्तीद्यावापृथिव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria