सुबन्तावली ?भक्तीद्यावापृथिवी

Roma

स्त्रीएकद्विबहु
प्रथमाभक्तीद्यावापृथिवी भक्तीद्यावापृथिव्यौ भक्तीद्यावापृथिव्यः
सम्बोधनम्भक्तीद्यावापृथिवि भक्तीद्यावापृथिव्यौ भक्तीद्यावापृथिव्यः
द्वितीयाभक्तीद्यावापृथिवीम् भक्तीद्यावापृथिव्यौ भक्तीद्यावापृथिवीः
तृतीयाभक्तीद्यावापृथिव्या भक्तीद्यावापृथिवीभ्याम् भक्तीद्यावापृथिवीभिः
चतुर्थीभक्तीद्यावापृथिव्यै भक्तीद्यावापृथिवीभ्याम् भक्तीद्यावापृथिवीभ्यः
पञ्चमीभक्तीद्यावापृथिव्याः भक्तीद्यावापृथिवीभ्याम् भक्तीद्यावापृथिवीभ्यः
षष्ठीभक्तीद्यावापृथिव्याः भक्तीद्यावापृथिव्योः भक्तीद्यावापृथिवीनाम्
सप्तमीभक्तीद्यावापृथिव्याम् भक्तीद्यावापृथिव्योः भक्तीद्यावापृथिवीषु

समास भक्तीद्यावापृथिवि भक्तीद्यावापृथिवी

अव्यय ॰भक्तीद्यावापृथिवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria