Declension table of ?bhaktavya

Deva

NeuterSingularDualPlural
Nominativebhaktavyam bhaktavye bhaktavyāni
Vocativebhaktavya bhaktavye bhaktavyāni
Accusativebhaktavyam bhaktavye bhaktavyāni
Instrumentalbhaktavyena bhaktavyābhyām bhaktavyaiḥ
Dativebhaktavyāya bhaktavyābhyām bhaktavyebhyaḥ
Ablativebhaktavyāt bhaktavyābhyām bhaktavyebhyaḥ
Genitivebhaktavyasya bhaktavyayoḥ bhaktavyānām
Locativebhaktavye bhaktavyayoḥ bhaktavyeṣu

Compound bhaktavya -

Adverb -bhaktavyam -bhaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria