Declension table of bhaktavatsala

Deva

MasculineSingularDualPlural
Nominativebhaktavatsalaḥ bhaktavatsalau bhaktavatsalāḥ
Vocativebhaktavatsala bhaktavatsalau bhaktavatsalāḥ
Accusativebhaktavatsalam bhaktavatsalau bhaktavatsalān
Instrumentalbhaktavatsalena bhaktavatsalābhyām bhaktavatsalaiḥ bhaktavatsalebhiḥ
Dativebhaktavatsalāya bhaktavatsalābhyām bhaktavatsalebhyaḥ
Ablativebhaktavatsalāt bhaktavatsalābhyām bhaktavatsalebhyaḥ
Genitivebhaktavatsalasya bhaktavatsalayoḥ bhaktavatsalānām
Locativebhaktavatsale bhaktavatsalayoḥ bhaktavatsaleṣu

Compound bhaktavatsala -

Adverb -bhaktavatsalam -bhaktavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria