Declension table of ?bhaktavatī

Deva

FeminineSingularDualPlural
Nominativebhaktavatī bhaktavatyau bhaktavatyaḥ
Vocativebhaktavati bhaktavatyau bhaktavatyaḥ
Accusativebhaktavatīm bhaktavatyau bhaktavatīḥ
Instrumentalbhaktavatyā bhaktavatībhyām bhaktavatībhiḥ
Dativebhaktavatyai bhaktavatībhyām bhaktavatībhyaḥ
Ablativebhaktavatyāḥ bhaktavatībhyām bhaktavatībhyaḥ
Genitivebhaktavatyāḥ bhaktavatyoḥ bhaktavatīnām
Locativebhaktavatyām bhaktavatyoḥ bhaktavatīṣu

Compound bhaktavati - bhaktavatī -

Adverb -bhaktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria