Declension table of ?bhaktavat

Deva

NeuterSingularDualPlural
Nominativebhaktavat bhaktavantī bhaktavatī bhaktavanti
Vocativebhaktavat bhaktavantī bhaktavatī bhaktavanti
Accusativebhaktavat bhaktavantī bhaktavatī bhaktavanti
Instrumentalbhaktavatā bhaktavadbhyām bhaktavadbhiḥ
Dativebhaktavate bhaktavadbhyām bhaktavadbhyaḥ
Ablativebhaktavataḥ bhaktavadbhyām bhaktavadbhyaḥ
Genitivebhaktavataḥ bhaktavatoḥ bhaktavatām
Locativebhaktavati bhaktavatoḥ bhaktavatsu

Adverb -bhaktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria