Declension table of ?bhaktavat

Deva

MasculineSingularDualPlural
Nominativebhaktavān bhaktavantau bhaktavantaḥ
Vocativebhaktavan bhaktavantau bhaktavantaḥ
Accusativebhaktavantam bhaktavantau bhaktavataḥ
Instrumentalbhaktavatā bhaktavadbhyām bhaktavadbhiḥ
Dativebhaktavate bhaktavadbhyām bhaktavadbhyaḥ
Ablativebhaktavataḥ bhaktavadbhyām bhaktavadbhyaḥ
Genitivebhaktavataḥ bhaktavatoḥ bhaktavatām
Locativebhaktavati bhaktavatoḥ bhaktavatsu

Compound bhaktavat -

Adverb -bhaktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria