सुबन्तावली ?भक्तमण्डक

Roma

पुमान्एकद्विबहु
प्रथमाभक्तमण्डकः भक्तमण्डकौ भक्तमण्डकाः
सम्बोधनम्भक्तमण्डक भक्तमण्डकौ भक्तमण्डकाः
द्वितीयाभक्तमण्डकम् भक्तमण्डकौ भक्तमण्डकान्
तृतीयाभक्तमण्डकेन भक्तमण्डकाभ्याम् भक्तमण्डकैः भक्तमण्डकेभिः
चतुर्थीभक्तमण्डकाय भक्तमण्डकाभ्याम् भक्तमण्डकेभ्यः
पञ्चमीभक्तमण्डकात् भक्तमण्डकाभ्याम् भक्तमण्डकेभ्यः
षष्ठीभक्तमण्डकस्य भक्तमण्डकयोः भक्तमण्डकानाम्
सप्तमीभक्तमण्डके भक्तमण्डकयोः भक्तमण्डकेषु

समास भक्तमण्डक

अव्यय ॰भक्तमण्डकम् ॰भक्तमण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria