Declension table of ?bhakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhakṣyamāṇā bhakṣyamāṇe bhakṣyamāṇāḥ
Vocativebhakṣyamāṇe bhakṣyamāṇe bhakṣyamāṇāḥ
Accusativebhakṣyamāṇām bhakṣyamāṇe bhakṣyamāṇāḥ
Instrumentalbhakṣyamāṇayā bhakṣyamāṇābhyām bhakṣyamāṇābhiḥ
Dativebhakṣyamāṇāyai bhakṣyamāṇābhyām bhakṣyamāṇābhyaḥ
Ablativebhakṣyamāṇāyāḥ bhakṣyamāṇābhyām bhakṣyamāṇābhyaḥ
Genitivebhakṣyamāṇāyāḥ bhakṣyamāṇayoḥ bhakṣyamāṇānām
Locativebhakṣyamāṇāyām bhakṣyamāṇayoḥ bhakṣyamāṇāsu

Adverb -bhakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria