Declension table of ?bhakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhakṣyamāṇaḥ bhakṣyamāṇau bhakṣyamāṇāḥ
Vocativebhakṣyamāṇa bhakṣyamāṇau bhakṣyamāṇāḥ
Accusativebhakṣyamāṇam bhakṣyamāṇau bhakṣyamāṇān
Instrumentalbhakṣyamāṇena bhakṣyamāṇābhyām bhakṣyamāṇaiḥ bhakṣyamāṇebhiḥ
Dativebhakṣyamāṇāya bhakṣyamāṇābhyām bhakṣyamāṇebhyaḥ
Ablativebhakṣyamāṇāt bhakṣyamāṇābhyām bhakṣyamāṇebhyaḥ
Genitivebhakṣyamāṇasya bhakṣyamāṇayoḥ bhakṣyamāṇānām
Locativebhakṣyamāṇe bhakṣyamāṇayoḥ bhakṣyamāṇeṣu

Compound bhakṣyamāṇa -

Adverb -bhakṣyamāṇam -bhakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria