सुबन्तावली ?भक्ष्यभक्षक

Roma

पुमान्एकद्विबहु
प्रथमाभक्ष्यभक्षकः भक्ष्यभक्षकौ भक्ष्यभक्षकाः
सम्बोधनम्भक्ष्यभक्षक भक्ष्यभक्षकौ भक्ष्यभक्षकाः
द्वितीयाभक्ष्यभक्षकम् भक्ष्यभक्षकौ भक्ष्यभक्षकान्
तृतीयाभक्ष्यभक्षकेण भक्ष्यभक्षकाभ्याम् भक्ष्यभक्षकैः भक्ष्यभक्षकेभिः
चतुर्थीभक्ष्यभक्षकाय भक्ष्यभक्षकाभ्याम् भक्ष्यभक्षकेभ्यः
पञ्चमीभक्ष्यभक्षकात् भक्ष्यभक्षकाभ्याम् भक्ष्यभक्षकेभ्यः
षष्ठीभक्ष्यभक्षकस्य भक्ष्यभक्षकयोः भक्ष्यभक्षकाणाम्
सप्तमीभक्ष्यभक्षके भक्ष्यभक्षकयोः भक्ष्यभक्षकेषु

समास भक्ष्यभक्षक

अव्यय ॰भक्ष्यभक्षकम् ॰भक्ष्यभक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria