Declension table of bhakṣya

Deva

NeuterSingularDualPlural
Nominativebhakṣyam bhakṣye bhakṣyāṇi
Vocativebhakṣya bhakṣye bhakṣyāṇi
Accusativebhakṣyam bhakṣye bhakṣyāṇi
Instrumentalbhakṣyeṇa bhakṣyābhyām bhakṣyaiḥ
Dativebhakṣyāya bhakṣyābhyām bhakṣyebhyaḥ
Ablativebhakṣyāt bhakṣyābhyām bhakṣyebhyaḥ
Genitivebhakṣyasya bhakṣyayoḥ bhakṣyāṇām
Locativebhakṣye bhakṣyayoḥ bhakṣyeṣu

Compound bhakṣya -

Adverb -bhakṣyam -bhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria