Declension table of bhakṣya

Deva

MasculineSingularDualPlural
Nominativebhakṣyaḥ bhakṣyau bhakṣyāḥ
Vocativebhakṣya bhakṣyau bhakṣyāḥ
Accusativebhakṣyam bhakṣyau bhakṣyān
Instrumentalbhakṣyeṇa bhakṣyābhyām bhakṣyaiḥ bhakṣyebhiḥ
Dativebhakṣyāya bhakṣyābhyām bhakṣyebhyaḥ
Ablativebhakṣyāt bhakṣyābhyām bhakṣyebhyaḥ
Genitivebhakṣyasya bhakṣyayoḥ bhakṣyāṇām
Locativebhakṣye bhakṣyayoḥ bhakṣyeṣu

Compound bhakṣya -

Adverb -bhakṣyam -bhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria