Declension table of ?bhakṣitavya

Deva

NeuterSingularDualPlural
Nominativebhakṣitavyam bhakṣitavye bhakṣitavyāni
Vocativebhakṣitavya bhakṣitavye bhakṣitavyāni
Accusativebhakṣitavyam bhakṣitavye bhakṣitavyāni
Instrumentalbhakṣitavyena bhakṣitavyābhyām bhakṣitavyaiḥ
Dativebhakṣitavyāya bhakṣitavyābhyām bhakṣitavyebhyaḥ
Ablativebhakṣitavyāt bhakṣitavyābhyām bhakṣitavyebhyaḥ
Genitivebhakṣitavyasya bhakṣitavyayoḥ bhakṣitavyānām
Locativebhakṣitavye bhakṣitavyayoḥ bhakṣitavyeṣu

Compound bhakṣitavya -

Adverb -bhakṣitavyam -bhakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria