Declension table of ?bhakṣitavatī

Deva

FeminineSingularDualPlural
Nominativebhakṣitavatī bhakṣitavatyau bhakṣitavatyaḥ
Vocativebhakṣitavati bhakṣitavatyau bhakṣitavatyaḥ
Accusativebhakṣitavatīm bhakṣitavatyau bhakṣitavatīḥ
Instrumentalbhakṣitavatyā bhakṣitavatībhyām bhakṣitavatībhiḥ
Dativebhakṣitavatyai bhakṣitavatībhyām bhakṣitavatībhyaḥ
Ablativebhakṣitavatyāḥ bhakṣitavatībhyām bhakṣitavatībhyaḥ
Genitivebhakṣitavatyāḥ bhakṣitavatyoḥ bhakṣitavatīnām
Locativebhakṣitavatyām bhakṣitavatyoḥ bhakṣitavatīṣu

Compound bhakṣitavati - bhakṣitavatī -

Adverb -bhakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria