Declension table of bhakṣitavat

Deva

NeuterSingularDualPlural
Nominativebhakṣitavat bhakṣitavantī bhakṣitavatī bhakṣitavanti
Vocativebhakṣitavat bhakṣitavantī bhakṣitavatī bhakṣitavanti
Accusativebhakṣitavat bhakṣitavantī bhakṣitavatī bhakṣitavanti
Instrumentalbhakṣitavatā bhakṣitavadbhyām bhakṣitavadbhiḥ
Dativebhakṣitavate bhakṣitavadbhyām bhakṣitavadbhyaḥ
Ablativebhakṣitavataḥ bhakṣitavadbhyām bhakṣitavadbhyaḥ
Genitivebhakṣitavataḥ bhakṣitavatoḥ bhakṣitavatām
Locativebhakṣitavati bhakṣitavatoḥ bhakṣitavatsu

Adverb -bhakṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria