Declension table of bhakṣitavat

Deva

MasculineSingularDualPlural
Nominativebhakṣitavān bhakṣitavantau bhakṣitavantaḥ
Vocativebhakṣitavan bhakṣitavantau bhakṣitavantaḥ
Accusativebhakṣitavantam bhakṣitavantau bhakṣitavataḥ
Instrumentalbhakṣitavatā bhakṣitavadbhyām bhakṣitavadbhiḥ
Dativebhakṣitavate bhakṣitavadbhyām bhakṣitavadbhyaḥ
Ablativebhakṣitavataḥ bhakṣitavadbhyām bhakṣitavadbhyaḥ
Genitivebhakṣitavataḥ bhakṣitavatoḥ bhakṣitavatām
Locativebhakṣitavati bhakṣitavatoḥ bhakṣitavatsu

Compound bhakṣitavat -

Adverb -bhakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria